Discover

अध्याय 1: कुरुक्षेत्र के युद्धस्थल में सैन्यनिरीक्षण


श्लोक 6

युधामन्युश्र्च विक्रान्त उत्तमौजाश्र्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्र्च सर्व एव महारथाः || ६ ||

शब्द-प्रतिशब्द अर्थ

युधामन्युः - युधामन्यु; च - तथा; विक्रान्तः - पराक्रमी; उत्तमौजाः - उत्तमौजा; च - तथा; विर्यवान् - अत्यन्त शक्तिशाली; सौभद्रः - सुभद्रा का पुत्र; द्रौपदेवाः - द्रोपदी के पुत्र; च - तथा; सर्वे - सभी; एव - निश्चय ही; महारथाः - महारथी ।

भावार्थ

पराक्रमी युधामन्यु, अत्यन्त शक्तिशाली उत्तमौजा, सुभद्रा का पुत्र तथा द्रोपदी के पुत्र - ये सभी महारथी हैं ।

तात्पर्य

...