युधामन्युश्र्च विक्रान्त उत्तमौजाश्र्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्र्च सर्व एव महारथाः || ६ ||
युधामन्युः - युधामन्यु; च - तथा; विक्रान्तः - पराक्रमी; उत्तमौजाः - उत्तमौजा; च - तथा; विर्यवान् - अत्यन्त शक्तिशाली; सौभद्रः - सुभद्रा का पुत्र; द्रौपदेवाः - द्रोपदी के पुत्र; च - तथा; सर्वे - सभी; एव - निश्चय ही; महारथाः - महारथी ।
पराक्रमी युधामन्यु, अत्यन्त शक्तिशाली उत्तमौजा, सुभद्रा का पुत्र तथा द्रोपदी के पुत्र - ये सभी महारथी हैं ।
...