यया धर्ममधर्मं च कार्यं चाकार्यमेव च |
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी || ३१ ||
यया– जिसके द्वारा; धर्मम्– धर्म को; अधर्मम्– अधर्म को; च– तथा; कार्यम्– करणीय; च– भी; अकार्यम्– अकरणीय को; एव– निश्चय ही; च– भी; अथवा-वत् – अधूरे ढंग से; प्रजानाति– जानती है; बुद्धिः– बुद्धि; सा– वह; पार्थ– हे पृथापुत्र;राजसी– रजोगुणी |
हे पृथापुत्र! जो बुद्धि धर्म तथा अधर्म,करणीय तथा अकरणीय कर्म में भेद नहीं कर पाती,वह राजसी है ।
...